Declension table of ?asvasthaśarīra

Deva

MasculineSingularDualPlural
Nominativeasvasthaśarīraḥ asvasthaśarīrau asvasthaśarīrāḥ
Vocativeasvasthaśarīra asvasthaśarīrau asvasthaśarīrāḥ
Accusativeasvasthaśarīram asvasthaśarīrau asvasthaśarīrān
Instrumentalasvasthaśarīreṇa asvasthaśarīrābhyām asvasthaśarīraiḥ asvasthaśarīrebhiḥ
Dativeasvasthaśarīrāya asvasthaśarīrābhyām asvasthaśarīrebhyaḥ
Ablativeasvasthaśarīrāt asvasthaśarīrābhyām asvasthaśarīrebhyaḥ
Genitiveasvasthaśarīrasya asvasthaśarīrayoḥ asvasthaśarīrāṇām
Locativeasvasthaśarīre asvasthaśarīrayoḥ asvasthaśarīreṣu

Compound asvasthaśarīra -

Adverb -asvasthaśarīram -asvasthaśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria