Declension table of ?asvasthāna

Deva

NeuterSingularDualPlural
Nominativeasvasthānam asvasthāne asvasthānāni
Vocativeasvasthāna asvasthāne asvasthānāni
Accusativeasvasthānam asvasthāne asvasthānāni
Instrumentalasvasthānena asvasthānābhyām asvasthānaiḥ
Dativeasvasthānāya asvasthānābhyām asvasthānebhyaḥ
Ablativeasvasthānāt asvasthānābhyām asvasthānebhyaḥ
Genitiveasvasthānasya asvasthānayoḥ asvasthānānām
Locativeasvasthāne asvasthānayoḥ asvasthāneṣu

Compound asvasthāna -

Adverb -asvasthānam -asvasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria