Declension table of ?asvaryogya

Deva

NeuterSingularDualPlural
Nominativeasvaryogyam asvaryogye asvaryogyāṇi
Vocativeasvaryogya asvaryogye asvaryogyāṇi
Accusativeasvaryogyam asvaryogye asvaryogyāṇi
Instrumentalasvaryogyeṇa asvaryogyābhyām asvaryogyaiḥ
Dativeasvaryogyāya asvaryogyābhyām asvaryogyebhyaḥ
Ablativeasvaryogyāt asvaryogyābhyām asvaryogyebhyaḥ
Genitiveasvaryogyasya asvaryogyayoḥ asvaryogyāṇām
Locativeasvaryogye asvaryogyayoḥ asvaryogyeṣu

Compound asvaryogya -

Adverb -asvaryogyam -asvaryogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria