Declension table of ?asvarya

Deva

NeuterSingularDualPlural
Nominativeasvaryam asvarye asvaryāṇi
Vocativeasvarya asvarye asvaryāṇi
Accusativeasvaryam asvarye asvaryāṇi
Instrumentalasvaryeṇa asvaryābhyām asvaryaiḥ
Dativeasvaryāya asvaryābhyām asvaryebhyaḥ
Ablativeasvaryāt asvaryābhyām asvaryebhyaḥ
Genitiveasvaryasya asvaryayoḥ asvaryāṇām
Locativeasvarye asvaryayoḥ asvaryeṣu

Compound asvarya -

Adverb -asvaryam -asvaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria