Declension table of ?asvarya

Deva

MasculineSingularDualPlural
Nominativeasvaryaḥ asvaryau asvaryāḥ
Vocativeasvarya asvaryau asvaryāḥ
Accusativeasvaryam asvaryau asvaryān
Instrumentalasvaryeṇa asvaryābhyām asvaryaiḥ asvaryebhiḥ
Dativeasvaryāya asvaryābhyām asvaryebhyaḥ
Ablativeasvaryāt asvaryābhyām asvaryebhyaḥ
Genitiveasvaryasya asvaryayoḥ asvaryāṇām
Locativeasvarye asvaryayoḥ asvaryeṣu

Compound asvarya -

Adverb -asvaryam -asvaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria