Declension table of ?asvarūpa

Deva

MasculineSingularDualPlural
Nominativeasvarūpaḥ asvarūpau asvarūpāḥ
Vocativeasvarūpa asvarūpau asvarūpāḥ
Accusativeasvarūpam asvarūpau asvarūpān
Instrumentalasvarūpeṇa asvarūpābhyām asvarūpaiḥ asvarūpebhiḥ
Dativeasvarūpāya asvarūpābhyām asvarūpebhyaḥ
Ablativeasvarūpāt asvarūpābhyām asvarūpebhyaḥ
Genitiveasvarūpasya asvarūpayoḥ asvarūpāṇām
Locativeasvarūpe asvarūpayoḥ asvarūpeṣu

Compound asvarūpa -

Adverb -asvarūpam -asvarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria