Declension table of ?asvaraka

Deva

NeuterSingularDualPlural
Nominativeasvarakam asvarake asvarakāṇi
Vocativeasvaraka asvarake asvarakāṇi
Accusativeasvarakam asvarake asvarakāṇi
Instrumentalasvarakeṇa asvarakābhyām asvarakaiḥ
Dativeasvarakāya asvarakābhyām asvarakebhyaḥ
Ablativeasvarakāt asvarakābhyām asvarakebhyaḥ
Genitiveasvarakasya asvarakayoḥ asvarakāṇām
Locativeasvarake asvarakayoḥ asvarakeṣu

Compound asvaraka -

Adverb -asvarakam -asvarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria