Declension table of ?asvarādi

Deva

NeuterSingularDualPlural
Nominativeasvarādi asvarādinī asvarādīni
Vocativeasvarādi asvarādinī asvarādīni
Accusativeasvarādi asvarādinī asvarādīni
Instrumentalasvarādinā asvarādibhyām asvarādibhiḥ
Dativeasvarādine asvarādibhyām asvarādibhyaḥ
Ablativeasvarādinaḥ asvarādibhyām asvarādibhyaḥ
Genitiveasvarādinaḥ asvarādinoḥ asvarādīnām
Locativeasvarādini asvarādinoḥ asvarādiṣu

Compound asvarādi -

Adverb -asvarādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria