Declension table of ?asvarādi

Deva

MasculineSingularDualPlural
Nominativeasvarādiḥ asvarādī asvarādayaḥ
Vocativeasvarāde asvarādī asvarādayaḥ
Accusativeasvarādim asvarādī asvarādīn
Instrumentalasvarādinā asvarādibhyām asvarādibhiḥ
Dativeasvarādaye asvarādibhyām asvarādibhyaḥ
Ablativeasvarādeḥ asvarādibhyām asvarādibhyaḥ
Genitiveasvarādeḥ asvarādyoḥ asvarādīnām
Locativeasvarādau asvarādyoḥ asvarādiṣu

Compound asvarādi -

Adverb -asvarādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria