Declension table of ?asvanta

Deva

NeuterSingularDualPlural
Nominativeasvantam asvante asvantāni
Vocativeasvanta asvante asvantāni
Accusativeasvantam asvante asvantāni
Instrumentalasvantena asvantābhyām asvantaiḥ
Dativeasvantāya asvantābhyām asvantebhyaḥ
Ablativeasvantāt asvantābhyām asvantebhyaḥ
Genitiveasvantasya asvantayoḥ asvantānām
Locativeasvante asvantayoḥ asvanteṣu

Compound asvanta -

Adverb -asvantam -asvantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria