Declension table of ?asvanta

Deva

MasculineSingularDualPlural
Nominativeasvantaḥ asvantau asvantāḥ
Vocativeasvanta asvantau asvantāḥ
Accusativeasvantam asvantau asvantān
Instrumentalasvantena asvantābhyām asvantaiḥ asvantebhiḥ
Dativeasvantāya asvantābhyām asvantebhyaḥ
Ablativeasvantāt asvantābhyām asvantebhyaḥ
Genitiveasvantasya asvantayoḥ asvantānām
Locativeasvante asvantayoḥ asvanteṣu

Compound asvanta -

Adverb -asvantam -asvantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria