Declension table of ?asvana

Deva

NeuterSingularDualPlural
Nominativeasvanam asvane asvanāni
Vocativeasvana asvane asvanāni
Accusativeasvanam asvane asvanāni
Instrumentalasvanena asvanābhyām asvanaiḥ
Dativeasvanāya asvanābhyām asvanebhyaḥ
Ablativeasvanāt asvanābhyām asvanebhyaḥ
Genitiveasvanasya asvanayoḥ asvanānām
Locativeasvane asvanayoḥ asvaneṣu

Compound asvana -

Adverb -asvanam -asvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria