Declension table of ?asvaga

Deva

NeuterSingularDualPlural
Nominativeasvagam asvage asvagāni
Vocativeasvaga asvage asvagāni
Accusativeasvagam asvage asvagāni
Instrumentalasvagena asvagābhyām asvagaiḥ
Dativeasvagāya asvagābhyām asvagebhyaḥ
Ablativeasvagāt asvagābhyām asvagebhyaḥ
Genitiveasvagasya asvagayoḥ asvagānām
Locativeasvage asvagayoḥ asvageṣu

Compound asvaga -

Adverb -asvagam -asvagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria