Declension table of ?asvadita

Deva

NeuterSingularDualPlural
Nominativeasvaditam asvadite asvaditāni
Vocativeasvadita asvadite asvaditāni
Accusativeasvaditam asvadite asvaditāni
Instrumentalasvaditena asvaditābhyām asvaditaiḥ
Dativeasvaditāya asvaditābhyām asvaditebhyaḥ
Ablativeasvaditāt asvaditābhyām asvaditebhyaḥ
Genitiveasvaditasya asvaditayoḥ asvaditānām
Locativeasvadite asvaditayoḥ asvaditeṣu

Compound asvadita -

Adverb -asvaditam -asvaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria