Declension table of ?asvadita

Deva

MasculineSingularDualPlural
Nominativeasvaditaḥ asvaditau asvaditāḥ
Vocativeasvadita asvaditau asvaditāḥ
Accusativeasvaditam asvaditau asvaditān
Instrumentalasvaditena asvaditābhyām asvaditaiḥ asvaditebhiḥ
Dativeasvaditāya asvaditābhyām asvaditebhyaḥ
Ablativeasvaditāt asvaditābhyām asvaditebhyaḥ
Genitiveasvaditasya asvaditayoḥ asvaditānām
Locativeasvadite asvaditayoḥ asvaditeṣu

Compound asvadita -

Adverb -asvaditam -asvaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria