Declension table of ?asvacchanda

Deva

NeuterSingularDualPlural
Nominativeasvacchandam asvacchande asvacchandāni
Vocativeasvacchanda asvacchande asvacchandāni
Accusativeasvacchandam asvacchande asvacchandāni
Instrumentalasvacchandena asvacchandābhyām asvacchandaiḥ
Dativeasvacchandāya asvacchandābhyām asvacchandebhyaḥ
Ablativeasvacchandāt asvacchandābhyām asvacchandebhyaḥ
Genitiveasvacchandasya asvacchandayoḥ asvacchandānām
Locativeasvacchande asvacchandayoḥ asvacchandeṣu

Compound asvacchanda -

Adverb -asvacchandam -asvacchandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria