Declension table of ?asvabhāva

Deva

NeuterSingularDualPlural
Nominativeasvabhāvam asvabhāve asvabhāvāni
Vocativeasvabhāva asvabhāve asvabhāvāni
Accusativeasvabhāvam asvabhāve asvabhāvāni
Instrumentalasvabhāvena asvabhāvābhyām asvabhāvaiḥ
Dativeasvabhāvāya asvabhāvābhyām asvabhāvebhyaḥ
Ablativeasvabhāvāt asvabhāvābhyām asvabhāvebhyaḥ
Genitiveasvabhāvasya asvabhāvayoḥ asvabhāvānām
Locativeasvabhāve asvabhāvayoḥ asvabhāveṣu

Compound asvabhāva -

Adverb -asvabhāvam -asvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria