Declension table of ?asvabhāva

Deva

MasculineSingularDualPlural
Nominativeasvabhāvaḥ asvabhāvau asvabhāvāḥ
Vocativeasvabhāva asvabhāvau asvabhāvāḥ
Accusativeasvabhāvam asvabhāvau asvabhāvān
Instrumentalasvabhāvena asvabhāvābhyām asvabhāvaiḥ asvabhāvebhiḥ
Dativeasvabhāvāya asvabhāvābhyām asvabhāvebhyaḥ
Ablativeasvabhāvāt asvabhāvābhyām asvabhāvebhyaḥ
Genitiveasvabhāvasya asvabhāvayoḥ asvabhāvānām
Locativeasvabhāve asvabhāvayoḥ asvabhāveṣu

Compound asvabhāva -

Adverb -asvabhāvam -asvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria