Declension table of ?asvātantrya

Deva

NeuterSingularDualPlural
Nominativeasvātantryam asvātantrye asvātantryāṇi
Vocativeasvātantrya asvātantrye asvātantryāṇi
Accusativeasvātantryam asvātantrye asvātantryāṇi
Instrumentalasvātantryeṇa asvātantryābhyām asvātantryaiḥ
Dativeasvātantryāya asvātantryābhyām asvātantryebhyaḥ
Ablativeasvātantryāt asvātantryābhyām asvātantryebhyaḥ
Genitiveasvātantryasya asvātantryayoḥ asvātantryāṇām
Locativeasvātantrye asvātantryayoḥ asvātantryeṣu

Compound asvātantrya -

Adverb -asvātantryam -asvātantryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria