Declension table of ?asvāmika

Deva

MasculineSingularDualPlural
Nominativeasvāmikaḥ asvāmikau asvāmikāḥ
Vocativeasvāmika asvāmikau asvāmikāḥ
Accusativeasvāmikam asvāmikau asvāmikān
Instrumentalasvāmikena asvāmikābhyām asvāmikaiḥ asvāmikebhiḥ
Dativeasvāmikāya asvāmikābhyām asvāmikebhyaḥ
Ablativeasvāmikāt asvāmikābhyām asvāmikebhyaḥ
Genitiveasvāmikasya asvāmikayoḥ asvāmikānām
Locativeasvāmike asvāmikayoḥ asvāmikeṣu

Compound asvāmika -

Adverb -asvāmikam -asvāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria