Declension table of ?asvāhākṛta

Deva

MasculineSingularDualPlural
Nominativeasvāhākṛtaḥ asvāhākṛtau asvāhākṛtāḥ
Vocativeasvāhākṛta asvāhākṛtau asvāhākṛtāḥ
Accusativeasvāhākṛtam asvāhākṛtau asvāhākṛtān
Instrumentalasvāhākṛtena asvāhākṛtābhyām asvāhākṛtaiḥ asvāhākṛtebhiḥ
Dativeasvāhākṛtāya asvāhākṛtābhyām asvāhākṛtebhyaḥ
Ablativeasvāhākṛtāt asvāhākṛtābhyām asvāhākṛtebhyaḥ
Genitiveasvāhākṛtasya asvāhākṛtayoḥ asvāhākṛtānām
Locativeasvāhākṛte asvāhākṛtayoḥ asvāhākṛteṣu

Compound asvāhākṛta -

Adverb -asvāhākṛtam -asvāhākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria