Declension table of ?asvāṅgapūrvapadā

Deva

FeminineSingularDualPlural
Nominativeasvāṅgapūrvapadā asvāṅgapūrvapade asvāṅgapūrvapadāḥ
Vocativeasvāṅgapūrvapade asvāṅgapūrvapade asvāṅgapūrvapadāḥ
Accusativeasvāṅgapūrvapadām asvāṅgapūrvapade asvāṅgapūrvapadāḥ
Instrumentalasvāṅgapūrvapadayā asvāṅgapūrvapadābhyām asvāṅgapūrvapadābhiḥ
Dativeasvāṅgapūrvapadāyai asvāṅgapūrvapadābhyām asvāṅgapūrvapadābhyaḥ
Ablativeasvāṅgapūrvapadāyāḥ asvāṅgapūrvapadābhyām asvāṅgapūrvapadābhyaḥ
Genitiveasvāṅgapūrvapadāyāḥ asvāṅgapūrvapadayoḥ asvāṅgapūrvapadānām
Locativeasvāṅgapūrvapadāyām asvāṅgapūrvapadayoḥ asvāṅgapūrvapadāsu

Adverb -asvāṅgapūrvapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria