Declension table of ?asvādu

Deva

NeuterSingularDualPlural
Nominativeasvādu asvādunī asvādūni
Vocativeasvādu asvādunī asvādūni
Accusativeasvādu asvādunī asvādūni
Instrumentalasvādunā asvādubhyām asvādubhiḥ
Dativeasvādune asvādubhyām asvādubhyaḥ
Ablativeasvādunaḥ asvādubhyām asvādubhyaḥ
Genitiveasvādunaḥ asvādunoḥ asvādūnām
Locativeasvāduni asvādunoḥ asvāduṣu

Compound asvādu -

Adverb -asvādu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria