Declension table of ?asvādu

Deva

MasculineSingularDualPlural
Nominativeasvāduḥ asvādū asvādavaḥ
Vocativeasvādo asvādū asvādavaḥ
Accusativeasvādum asvādū asvādūn
Instrumentalasvādunā asvādubhyām asvādubhiḥ
Dativeasvādave asvādubhyām asvādubhyaḥ
Ablativeasvādoḥ asvādubhyām asvādubhyaḥ
Genitiveasvādoḥ asvādvoḥ asvādūnām
Locativeasvādau asvādvoḥ asvāduṣu

Compound asvādu -

Adverb -asvādu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria