Declension table of ?asvādhyāyaparā

Deva

FeminineSingularDualPlural
Nominativeasvādhyāyaparā asvādhyāyapare asvādhyāyaparāḥ
Vocativeasvādhyāyapare asvādhyāyapare asvādhyāyaparāḥ
Accusativeasvādhyāyaparām asvādhyāyapare asvādhyāyaparāḥ
Instrumentalasvādhyāyaparayā asvādhyāyaparābhyām asvādhyāyaparābhiḥ
Dativeasvādhyāyaparāyai asvādhyāyaparābhyām asvādhyāyaparābhyaḥ
Ablativeasvādhyāyaparāyāḥ asvādhyāyaparābhyām asvādhyāyaparābhyaḥ
Genitiveasvādhyāyaparāyāḥ asvādhyāyaparayoḥ asvādhyāyaparāṇām
Locativeasvādhyāyaparāyām asvādhyāyaparayoḥ asvādhyāyaparāsu

Adverb -asvādhyāyaparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria