Declension table of ?asvādhyāyapara

Deva

NeuterSingularDualPlural
Nominativeasvādhyāyaparam asvādhyāyapare asvādhyāyaparāṇi
Vocativeasvādhyāyapara asvādhyāyapare asvādhyāyaparāṇi
Accusativeasvādhyāyaparam asvādhyāyapare asvādhyāyaparāṇi
Instrumentalasvādhyāyapareṇa asvādhyāyaparābhyām asvādhyāyaparaiḥ
Dativeasvādhyāyaparāya asvādhyāyaparābhyām asvādhyāyaparebhyaḥ
Ablativeasvādhyāyaparāt asvādhyāyaparābhyām asvādhyāyaparebhyaḥ
Genitiveasvādhyāyaparasya asvādhyāyaparayoḥ asvādhyāyaparāṇām
Locativeasvādhyāyapare asvādhyāyaparayoḥ asvādhyāyapareṣu

Compound asvādhyāyapara -

Adverb -asvādhyāyaparam -asvādhyāyaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria