Declension table of ?asvādhyāyā

Deva

FeminineSingularDualPlural
Nominativeasvādhyāyā asvādhyāye asvādhyāyāḥ
Vocativeasvādhyāye asvādhyāye asvādhyāyāḥ
Accusativeasvādhyāyām asvādhyāye asvādhyāyāḥ
Instrumentalasvādhyāyayā asvādhyāyābhyām asvādhyāyābhiḥ
Dativeasvādhyāyāyai asvādhyāyābhyām asvādhyāyābhyaḥ
Ablativeasvādhyāyāyāḥ asvādhyāyābhyām asvādhyāyābhyaḥ
Genitiveasvādhyāyāyāḥ asvādhyāyayoḥ asvādhyāyānām
Locativeasvādhyāyāyām asvādhyāyayoḥ asvādhyāyāsu

Adverb -asvādhyāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria