Declension table of ?asvādhyāya

Deva

MasculineSingularDualPlural
Nominativeasvādhyāyaḥ asvādhyāyau asvādhyāyāḥ
Vocativeasvādhyāya asvādhyāyau asvādhyāyāḥ
Accusativeasvādhyāyam asvādhyāyau asvādhyāyān
Instrumentalasvādhyāyena asvādhyāyābhyām asvādhyāyaiḥ asvādhyāyebhiḥ
Dativeasvādhyāyāya asvādhyāyābhyām asvādhyāyebhyaḥ
Ablativeasvādhyāyāt asvādhyāyābhyām asvādhyāyebhyaḥ
Genitiveasvādhyāyasya asvādhyāyayoḥ asvādhyāyānām
Locativeasvādhyāye asvādhyāyayoḥ asvādhyāyeṣu

Compound asvādhyāya -

Adverb -asvādhyāyam -asvādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria