Declension table of ?asuvilāsa

Deva

MasculineSingularDualPlural
Nominativeasuvilāsaḥ asuvilāsau asuvilāsāḥ
Vocativeasuvilāsa asuvilāsau asuvilāsāḥ
Accusativeasuvilāsam asuvilāsau asuvilāsān
Instrumentalasuvilāsena asuvilāsābhyām asuvilāsaiḥ asuvilāsebhiḥ
Dativeasuvilāsāya asuvilāsābhyām asuvilāsebhyaḥ
Ablativeasuvilāsāt asuvilāsābhyām asuvilāsebhyaḥ
Genitiveasuvilāsasya asuvilāsayoḥ asuvilāsānām
Locativeasuvilāse asuvilāsayoḥ asuvilāseṣu

Compound asuvilāsa -

Adverb -asuvilāsam -asuvilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria