Declension table of ?asūyaka

Deva

NeuterSingularDualPlural
Nominativeasūyakam asūyake asūyakāni
Vocativeasūyaka asūyake asūyakāni
Accusativeasūyakam asūyake asūyakāni
Instrumentalasūyakena asūyakābhyām asūyakaiḥ
Dativeasūyakāya asūyakābhyām asūyakebhyaḥ
Ablativeasūyakāt asūyakābhyām asūyakebhyaḥ
Genitiveasūyakasya asūyakayoḥ asūyakānām
Locativeasūyake asūyakayoḥ asūyakeṣu

Compound asūyaka -

Adverb -asūyakam -asūyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria