Declension table of ?asūta

Deva

NeuterSingularDualPlural
Nominativeasūtam asūte asūtāni
Vocativeasūta asūte asūtāni
Accusativeasūtam asūte asūtāni
Instrumentalasūtena asūtābhyām asūtaiḥ
Dativeasūtāya asūtābhyām asūtebhyaḥ
Ablativeasūtāt asūtābhyām asūtebhyaḥ
Genitiveasūtasya asūtayoḥ asūtānām
Locativeasūte asūtayoḥ asūteṣu

Compound asūta -

Adverb -asūtam -asūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria