Declension table of ?asūryampaśyā

Deva

FeminineSingularDualPlural
Nominativeasūryampaśyā asūryampaśye asūryampaśyāḥ
Vocativeasūryampaśye asūryampaśye asūryampaśyāḥ
Accusativeasūryampaśyām asūryampaśye asūryampaśyāḥ
Instrumentalasūryampaśyayā asūryampaśyābhyām asūryampaśyābhiḥ
Dativeasūryampaśyāyai asūryampaśyābhyām asūryampaśyābhyaḥ
Ablativeasūryampaśyāyāḥ asūryampaśyābhyām asūryampaśyābhyaḥ
Genitiveasūryampaśyāyāḥ asūryampaśyayoḥ asūryampaśyānām
Locativeasūryampaśyāyām asūryampaśyayoḥ asūryampaśyāsu

Adverb -asūryampaśyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria