Declension table of ?asūrtarajasa

Deva

MasculineSingularDualPlural
Nominativeasūrtarajasaḥ asūrtarajasau asūrtarajasāḥ
Vocativeasūrtarajasa asūrtarajasau asūrtarajasāḥ
Accusativeasūrtarajasam asūrtarajasau asūrtarajasān
Instrumentalasūrtarajasena asūrtarajasābhyām asūrtarajasaiḥ asūrtarajasebhiḥ
Dativeasūrtarajasāya asūrtarajasābhyām asūrtarajasebhyaḥ
Ablativeasūrtarajasāt asūrtarajasābhyām asūrtarajasebhyaḥ
Genitiveasūrtarajasasya asūrtarajasayoḥ asūrtarajasānām
Locativeasūrtarajase asūrtarajasayoḥ asūrtarajaseṣu

Compound asūrtarajasa -

Adverb -asūrtarajasam -asūrtarajasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria