Declension table of ?asūrkṣaṇa

Deva

NeuterSingularDualPlural
Nominativeasūrkṣaṇam asūrkṣaṇe asūrkṣaṇāni
Vocativeasūrkṣaṇa asūrkṣaṇe asūrkṣaṇāni
Accusativeasūrkṣaṇam asūrkṣaṇe asūrkṣaṇāni
Instrumentalasūrkṣaṇena asūrkṣaṇābhyām asūrkṣaṇaiḥ
Dativeasūrkṣaṇāya asūrkṣaṇābhyām asūrkṣaṇebhyaḥ
Ablativeasūrkṣaṇāt asūrkṣaṇābhyām asūrkṣaṇebhyaḥ
Genitiveasūrkṣaṇasya asūrkṣaṇayoḥ asūrkṣaṇānām
Locativeasūrkṣaṇe asūrkṣaṇayoḥ asūrkṣaṇeṣu

Compound asūrkṣaṇa -

Adverb -asūrkṣaṇam -asūrkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria