Declension table of ?asuta

Deva

MasculineSingularDualPlural
Nominativeasutaḥ asutau asutāḥ
Vocativeasuta asutau asutāḥ
Accusativeasutam asutau asutān
Instrumentalasutena asutābhyām asutaiḥ asutebhiḥ
Dativeasutāya asutābhyām asutebhyaḥ
Ablativeasutāt asutābhyām asutebhyaḥ
Genitiveasutasya asutayoḥ asutānām
Locativeasute asutayoḥ asuteṣu

Compound asuta -

Adverb -asutam -asutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria