Declension table of ?asusthirādara

Deva

MasculineSingularDualPlural
Nominativeasusthirādaraḥ asusthirādarau asusthirādarāḥ
Vocativeasusthirādara asusthirādarau asusthirādarāḥ
Accusativeasusthirādaram asusthirādarau asusthirādarān
Instrumentalasusthirādareṇa asusthirādarābhyām asusthirādaraiḥ asusthirādarebhiḥ
Dativeasusthirādarāya asusthirādarābhyām asusthirādarebhyaḥ
Ablativeasusthirādarāt asusthirādarābhyām asusthirādarebhyaḥ
Genitiveasusthirādarasya asusthirādarayoḥ asusthirādarāṇām
Locativeasusthirādare asusthirādarayoḥ asusthirādareṣu

Compound asusthirādara -

Adverb -asusthirādaram -asusthirādarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria