Declension table of ?asusthatā

Deva

FeminineSingularDualPlural
Nominativeasusthatā asusthate asusthatāḥ
Vocativeasusthate asusthate asusthatāḥ
Accusativeasusthatām asusthate asusthatāḥ
Instrumentalasusthatayā asusthatābhyām asusthatābhiḥ
Dativeasusthatāyai asusthatābhyām asusthatābhyaḥ
Ablativeasusthatāyāḥ asusthatābhyām asusthatābhyaḥ
Genitiveasusthatāyāḥ asusthatayoḥ asusthatānām
Locativeasusthatāyām asusthatayoḥ asusthatāsu

Adverb -asusthatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria