Declension table of ?asustha

Deva

MasculineSingularDualPlural
Nominativeasusthaḥ asusthau asusthāḥ
Vocativeasustha asusthau asusthāḥ
Accusativeasustham asusthau asusthān
Instrumentalasusthena asusthābhyām asusthaiḥ asusthebhiḥ
Dativeasusthāya asusthābhyām asusthebhyaḥ
Ablativeasusthāt asusthābhyām asusthebhyaḥ
Genitiveasusthasya asusthayoḥ asusthānām
Locativeasusthe asusthayoḥ asustheṣu

Compound asustha -

Adverb -asustham -asusthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria