Declension table of ?asusamāpta

Deva

NeuterSingularDualPlural
Nominativeasusamāptam asusamāpte asusamāptāni
Vocativeasusamāpta asusamāpte asusamāptāni
Accusativeasusamāptam asusamāpte asusamāptāni
Instrumentalasusamāptena asusamāptābhyām asusamāptaiḥ
Dativeasusamāptāya asusamāptābhyām asusamāptebhyaḥ
Ablativeasusamāptāt asusamāptābhyām asusamāptebhyaḥ
Genitiveasusamāptasya asusamāptayoḥ asusamāptānām
Locativeasusamāpte asusamāptayoḥ asusamāpteṣu

Compound asusamāpta -

Adverb -asusamāptam -asusamāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria