Declension table of ?asusamāpta

Deva

MasculineSingularDualPlural
Nominativeasusamāptaḥ asusamāptau asusamāptāḥ
Vocativeasusamāpta asusamāptau asusamāptāḥ
Accusativeasusamāptam asusamāptau asusamāptān
Instrumentalasusamāptena asusamāptābhyām asusamāptaiḥ asusamāptebhiḥ
Dativeasusamāptāya asusamāptābhyām asusamāptebhyaḥ
Ablativeasusamāptāt asusamāptābhyām asusamāptebhyaḥ
Genitiveasusamāptasya asusamāptayoḥ asusamāptānām
Locativeasusamāpte asusamāptayoḥ asusamāpteṣu

Compound asusamāpta -

Adverb -asusamāptam -asusamāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria