Declension table of ?asurendra

Deva

MasculineSingularDualPlural
Nominativeasurendraḥ asurendrau asurendrāḥ
Vocativeasurendra asurendrau asurendrāḥ
Accusativeasurendram asurendrau asurendrān
Instrumentalasurendreṇa asurendrābhyām asurendraiḥ asurendrebhiḥ
Dativeasurendrāya asurendrābhyām asurendrebhyaḥ
Ablativeasurendrāt asurendrābhyām asurendrebhyaḥ
Genitiveasurendrasya asurendrayoḥ asurendrāṇām
Locativeasurendre asurendrayoḥ asurendreṣu

Compound asurendra -

Adverb -asurendram -asurendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria