Declension table of ?asurasūdana

Deva

MasculineSingularDualPlural
Nominativeasurasūdanaḥ asurasūdanau asurasūdanāḥ
Vocativeasurasūdana asurasūdanau asurasūdanāḥ
Accusativeasurasūdanam asurasūdanau asurasūdanān
Instrumentalasurasūdanena asurasūdanābhyām asurasūdanaiḥ asurasūdanebhiḥ
Dativeasurasūdanāya asurasūdanābhyām asurasūdanebhyaḥ
Ablativeasurasūdanāt asurasūdanābhyām asurasūdanebhyaḥ
Genitiveasurasūdanasya asurasūdanayoḥ asurasūdanānām
Locativeasurasūdane asurasūdanayoḥ asurasūdaneṣu

Compound asurasūdana -

Adverb -asurasūdanam -asurasūdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria