Declension table of ?asurakṣayaṇā

Deva

FeminineSingularDualPlural
Nominativeasurakṣayaṇā asurakṣayaṇe asurakṣayaṇāḥ
Vocativeasurakṣayaṇe asurakṣayaṇe asurakṣayaṇāḥ
Accusativeasurakṣayaṇām asurakṣayaṇe asurakṣayaṇāḥ
Instrumentalasurakṣayaṇayā asurakṣayaṇābhyām asurakṣayaṇābhiḥ
Dativeasurakṣayaṇāyai asurakṣayaṇābhyām asurakṣayaṇābhyaḥ
Ablativeasurakṣayaṇāyāḥ asurakṣayaṇābhyām asurakṣayaṇābhyaḥ
Genitiveasurakṣayaṇāyāḥ asurakṣayaṇayoḥ asurakṣayaṇānām
Locativeasurakṣayaṇāyām asurakṣayaṇayoḥ asurakṣayaṇāsu

Adverb -asurakṣayaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria