Declension table of asurakṣayaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | asurakṣayaṇam | asurakṣayaṇe | asurakṣayaṇāni |
Vocative | asurakṣayaṇa | asurakṣayaṇe | asurakṣayaṇāni |
Accusative | asurakṣayaṇam | asurakṣayaṇe | asurakṣayaṇāni |
Instrumental | asurakṣayaṇena | asurakṣayaṇābhyām | asurakṣayaṇaiḥ |
Dative | asurakṣayaṇāya | asurakṣayaṇābhyām | asurakṣayaṇebhyaḥ |
Ablative | asurakṣayaṇāt | asurakṣayaṇābhyām | asurakṣayaṇebhyaḥ |
Genitive | asurakṣayaṇasya | asurakṣayaṇayoḥ | asurakṣayaṇānām |
Locative | asurakṣayaṇe | asurakṣayaṇayoḥ | asurakṣayaṇeṣu |