Declension table of ?asurakṣayaṇa

Deva

NeuterSingularDualPlural
Nominativeasurakṣayaṇam asurakṣayaṇe asurakṣayaṇāni
Vocativeasurakṣayaṇa asurakṣayaṇe asurakṣayaṇāni
Accusativeasurakṣayaṇam asurakṣayaṇe asurakṣayaṇāni
Instrumentalasurakṣayaṇena asurakṣayaṇābhyām asurakṣayaṇaiḥ
Dativeasurakṣayaṇāya asurakṣayaṇābhyām asurakṣayaṇebhyaḥ
Ablativeasurakṣayaṇāt asurakṣayaṇābhyām asurakṣayaṇebhyaḥ
Genitiveasurakṣayaṇasya asurakṣayaṇayoḥ asurakṣayaṇānām
Locativeasurakṣayaṇe asurakṣayaṇayoḥ asurakṣayaṇeṣu

Compound asurakṣayaṇa -

Adverb -asurakṣayaṇam -asurakṣayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria