Declension table of ?asurakṣa

Deva

MasculineSingularDualPlural
Nominativeasurakṣaḥ asurakṣau asurakṣāḥ
Vocativeasurakṣa asurakṣau asurakṣāḥ
Accusativeasurakṣam asurakṣau asurakṣān
Instrumentalasurakṣeṇa asurakṣābhyām asurakṣaiḥ asurakṣebhiḥ
Dativeasurakṣāya asurakṣābhyām asurakṣebhyaḥ
Ablativeasurakṣāt asurakṣābhyām asurakṣebhyaḥ
Genitiveasurakṣasya asurakṣayoḥ asurakṣāṇām
Locativeasurakṣe asurakṣayoḥ asurakṣeṣu

Compound asurakṣa -

Adverb -asurakṣam -asurakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria