Declension table of asurārdana

Deva

MasculineSingularDualPlural
Nominativeasurārdanaḥ asurārdanau asurārdanāḥ
Vocativeasurārdana asurārdanau asurārdanāḥ
Accusativeasurārdanam asurārdanau asurārdanān
Instrumentalasurārdanena asurārdanābhyām asurārdanaiḥ
Dativeasurārdanāya asurārdanābhyām asurārdanebhyaḥ
Ablativeasurārdanāt asurārdanābhyām asurārdanebhyaḥ
Genitiveasurārdanasya asurārdanayoḥ asurārdanānām
Locativeasurārdane asurārdanayoḥ asurārdaneṣu

Compound asurārdana -

Adverb -asurārdanam -asurārdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria