Declension table of ?asurārdana

Deva

MasculineSingularDualPlural
Nominativeasurārdanaḥ asurārdanau asurārdanāḥ
Vocativeasurārdana asurārdanau asurārdanāḥ
Accusativeasurārdanam asurārdanau asurārdanān
Instrumentalasurārdanena asurārdanābhyām asurārdanaiḥ asurārdanebhiḥ
Dativeasurārdanāya asurārdanābhyām asurārdanebhyaḥ
Ablativeasurārdanāt asurārdanābhyām asurārdanebhyaḥ
Genitiveasurārdanasya asurārdanayoḥ asurārdanānām
Locativeasurārdane asurārdanayoḥ asurārdaneṣu

Compound asurārdana -

Adverb -asurārdanam -asurārdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria