Declension table of ?asurāhva

Deva

NeuterSingularDualPlural
Nominativeasurāhvam asurāhve asurāhvāṇi
Vocativeasurāhva asurāhve asurāhvāṇi
Accusativeasurāhvam asurāhve asurāhvāṇi
Instrumentalasurāhveṇa asurāhvābhyām asurāhvaiḥ
Dativeasurāhvāya asurāhvābhyām asurāhvebhyaḥ
Ablativeasurāhvāt asurāhvābhyām asurāhvebhyaḥ
Genitiveasurāhvasya asurāhvayoḥ asurāhvāṇām
Locativeasurāhve asurāhvayoḥ asurāhveṣu

Compound asurāhva -

Adverb -asurāhvam -asurāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria