Declension table of ?asurādhipa

Deva

MasculineSingularDualPlural
Nominativeasurādhipaḥ asurādhipau asurādhipāḥ
Vocativeasurādhipa asurādhipau asurādhipāḥ
Accusativeasurādhipam asurādhipau asurādhipān
Instrumentalasurādhipena asurādhipābhyām asurādhipaiḥ asurādhipebhiḥ
Dativeasurādhipāya asurādhipābhyām asurādhipebhyaḥ
Ablativeasurādhipāt asurādhipābhyām asurādhipebhyaḥ
Genitiveasurādhipasya asurādhipayoḥ asurādhipānām
Locativeasurādhipe asurādhipayoḥ asurādhipeṣu

Compound asurādhipa -

Adverb -asurādhipam -asurādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria