Declension table of ?asurācārya

Deva

MasculineSingularDualPlural
Nominativeasurācāryaḥ asurācāryau asurācāryāḥ
Vocativeasurācārya asurācāryau asurācāryāḥ
Accusativeasurācāryam asurācāryau asurācāryān
Instrumentalasurācāryeṇa asurācāryābhyām asurācāryaiḥ asurācāryebhiḥ
Dativeasurācāryāya asurācāryābhyām asurācāryebhyaḥ
Ablativeasurācāryāt asurācāryābhyām asurācāryebhyaḥ
Genitiveasurācāryasya asurācāryayoḥ asurācāryāṇām
Locativeasurācārye asurācāryayoḥ asurācāryeṣu

Compound asurācārya -

Adverb -asurācāryam -asurācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria