Declension table of ?asupratāra

Deva

NeuterSingularDualPlural
Nominativeasupratāram asupratāre asupratārāṇi
Vocativeasupratāra asupratāre asupratārāṇi
Accusativeasupratāram asupratāre asupratārāṇi
Instrumentalasupratāreṇa asupratārābhyām asupratāraiḥ
Dativeasupratārāya asupratārābhyām asupratārebhyaḥ
Ablativeasupratārāt asupratārābhyām asupratārebhyaḥ
Genitiveasupratārasya asupratārayoḥ asupratārāṇām
Locativeasupratāre asupratārayoḥ asupratāreṣu

Compound asupratāra -

Adverb -asupratāram -asupratārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria